वांछित मन्त्र चुनें

त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः । त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ śardhāya mahinā gṛṇāna uru kṛdhi maghavañ chagdhi rāyaḥ | tvaṁ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā ||

पद पाठ

त्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः । त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥ १०.१४७.५

ऋग्वेद » मण्डल:10» सूक्त:147» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:5» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दस्म) हे दर्शनीय (मघवन्) ऐश्वर्यवन् परमात्मन् ! (त्वम्) तू (महिना) महान् स्तुतिसमूह से (गृणानः) स्तुत किया जाता हुआ-स्तुति में लाया जाता हुआ (शर्धाय) बल को हमारे में (उरु कृधि) बहुत कर (रायः) धनों को (शग्धि) दे (त्वम्) तू (नः) हमारा (न) सम्प्रति-इस समय (मित्रः) प्रेरक प्रेरणा करनेवाला (वरुणः) वरनेवाला-अपनानेवाला (मायी) प्रज्ञावान् है (पित्वः) अन्न का (विभक्ता) बाँटनेवाला (न दयसे) सम्प्रति देता है ॥५॥
भावार्थभाषाः - परमात्मा दर्शनीय है और ऐश्वर्यशाली है, बहुत स्तुति करने योग्य है, बलदायक है, धनों को प्रदान करनेवाला है, संसार में कर्म करने के लिए प्रेरणा करनेवाला और मोक्ष के लिए वरनेवाला यथायोग्य भोज्य पदार्थ को देनेवाला है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दस्म मघवन्) हे दर्शनीय ऐश्वर्यवन् परमात्मन् ! (त्वं महिना गृणानः) त्वं महता स्तुतिसमूहेन स्तूयमानः, ‘कर्मणि कर्तृप्रत्ययः’ (शर्धाय-उरु कृधि) शर्धं-बलम् “शर्धो बलनाम” [निघ० २।९] ‘द्वितीयार्थे चतुर्थी व्यत्ययेन’ अस्मासु बलं बहु कुरु (रायः-शग्धि) धनानि दत्स्व “शग्धि-देहि” [ऋ० ४।२१।१० दयानन्दः] (त्वं नः) त्वमस्माकं (न मित्रः-वरुणः) सम्प्रति प्रेरयिता वरयिता (मायी) प्रज्ञावान् चासि (पित्वः-विभक्ता न दयसे) अन्नस्य वितरणकर्त्ता-सम्प्रति-अन्नं ददासि ॥५॥